Declension table of ?saṃsūcin

Deva

NeuterSingularDualPlural
Nominativesaṃsūci saṃsūcinī saṃsūcīni
Vocativesaṃsūcin saṃsūci saṃsūcinī saṃsūcīni
Accusativesaṃsūci saṃsūcinī saṃsūcīni
Instrumentalsaṃsūcinā saṃsūcibhyām saṃsūcibhiḥ
Dativesaṃsūcine saṃsūcibhyām saṃsūcibhyaḥ
Ablativesaṃsūcinaḥ saṃsūcibhyām saṃsūcibhyaḥ
Genitivesaṃsūcinaḥ saṃsūcinoḥ saṃsūcinām
Locativesaṃsūcini saṃsūcinoḥ saṃsūciṣu

Compound saṃsūci -

Adverb -saṃsūci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria