Declension table of ?saṃsūcin

Deva

MasculineSingularDualPlural
Nominativesaṃsūcī saṃsūcinau saṃsūcinaḥ
Vocativesaṃsūcin saṃsūcinau saṃsūcinaḥ
Accusativesaṃsūcinam saṃsūcinau saṃsūcinaḥ
Instrumentalsaṃsūcinā saṃsūcibhyām saṃsūcibhiḥ
Dativesaṃsūcine saṃsūcibhyām saṃsūcibhyaḥ
Ablativesaṃsūcinaḥ saṃsūcibhyām saṃsūcibhyaḥ
Genitivesaṃsūcinaḥ saṃsūcinoḥ saṃsūcinām
Locativesaṃsūcini saṃsūcinoḥ saṃsūciṣu

Compound saṃsūci -

Adverb -saṃsūci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria