Declension table of ?saṃsupta

Deva

MasculineSingularDualPlural
Nominativesaṃsuptaḥ saṃsuptau saṃsuptāḥ
Vocativesaṃsupta saṃsuptau saṃsuptāḥ
Accusativesaṃsuptam saṃsuptau saṃsuptān
Instrumentalsaṃsuptena saṃsuptābhyām saṃsuptaiḥ saṃsuptebhiḥ
Dativesaṃsuptāya saṃsuptābhyām saṃsuptebhyaḥ
Ablativesaṃsuptāt saṃsuptābhyām saṃsuptebhyaḥ
Genitivesaṃsuptasya saṃsuptayoḥ saṃsuptānām
Locativesaṃsupte saṃsuptayoḥ saṃsupteṣu

Compound saṃsupta -

Adverb -saṃsuptam -saṃsuptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria