Declension table of saṃstuti

Deva

FeminineSingularDualPlural
Nominativesaṃstutiḥ saṃstutī saṃstutayaḥ
Vocativesaṃstute saṃstutī saṃstutayaḥ
Accusativesaṃstutim saṃstutī saṃstutīḥ
Instrumentalsaṃstutyā saṃstutibhyām saṃstutibhiḥ
Dativesaṃstutyai saṃstutaye saṃstutibhyām saṃstutibhyaḥ
Ablativesaṃstutyāḥ saṃstuteḥ saṃstutibhyām saṃstutibhyaḥ
Genitivesaṃstutyāḥ saṃstuteḥ saṃstutyoḥ saṃstutīnām
Locativesaṃstutyām saṃstutau saṃstutyoḥ saṃstutiṣu

Compound saṃstuti -

Adverb -saṃstuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria