Declension table of ?saṃstutakā

Deva

FeminineSingularDualPlural
Nominativesaṃstutakā saṃstutake saṃstutakāḥ
Vocativesaṃstutake saṃstutake saṃstutakāḥ
Accusativesaṃstutakām saṃstutake saṃstutakāḥ
Instrumentalsaṃstutakayā saṃstutakābhyām saṃstutakābhiḥ
Dativesaṃstutakāyai saṃstutakābhyām saṃstutakābhyaḥ
Ablativesaṃstutakāyāḥ saṃstutakābhyām saṃstutakābhyaḥ
Genitivesaṃstutakāyāḥ saṃstutakayoḥ saṃstutakānām
Locativesaṃstutakāyām saṃstutakayoḥ saṃstutakāsu

Adverb -saṃstutakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria