Declension table of ?saṃstutā

Deva

FeminineSingularDualPlural
Nominativesaṃstutā saṃstute saṃstutāḥ
Vocativesaṃstute saṃstute saṃstutāḥ
Accusativesaṃstutām saṃstute saṃstutāḥ
Instrumentalsaṃstutayā saṃstutābhyām saṃstutābhiḥ
Dativesaṃstutāyai saṃstutābhyām saṃstutābhyaḥ
Ablativesaṃstutāyāḥ saṃstutābhyām saṃstutābhyaḥ
Genitivesaṃstutāyāḥ saṃstutayoḥ saṃstutānām
Locativesaṃstutāyām saṃstutayoḥ saṃstutāsu

Adverb -saṃstutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria