Declension table of saṃstuta

Deva

NeuterSingularDualPlural
Nominativesaṃstutam saṃstute saṃstutāni
Vocativesaṃstuta saṃstute saṃstutāni
Accusativesaṃstutam saṃstute saṃstutāni
Instrumentalsaṃstutena saṃstutābhyām saṃstutaiḥ
Dativesaṃstutāya saṃstutābhyām saṃstutebhyaḥ
Ablativesaṃstutāt saṃstutābhyām saṃstutebhyaḥ
Genitivesaṃstutasya saṃstutayoḥ saṃstutānām
Locativesaṃstute saṃstutayoḥ saṃstuteṣu

Compound saṃstuta -

Adverb -saṃstutam -saṃstutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria