Declension table of saṃstuta

Deva

MasculineSingularDualPlural
Nominativesaṃstutaḥ saṃstutau saṃstutāḥ
Vocativesaṃstuta saṃstutau saṃstutāḥ
Accusativesaṃstutam saṃstutau saṃstutān
Instrumentalsaṃstutena saṃstutābhyām saṃstutaiḥ saṃstutebhiḥ
Dativesaṃstutāya saṃstutābhyām saṃstutebhyaḥ
Ablativesaṃstutāt saṃstutābhyām saṃstutebhyaḥ
Genitivesaṃstutasya saṃstutayoḥ saṃstutānām
Locativesaṃstute saṃstutayoḥ saṃstuteṣu

Compound saṃstuta -

Adverb -saṃstutam -saṃstutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria