Declension table of ?saṃstīrṇā

Deva

FeminineSingularDualPlural
Nominativesaṃstīrṇā saṃstīrṇe saṃstīrṇāḥ
Vocativesaṃstīrṇe saṃstīrṇe saṃstīrṇāḥ
Accusativesaṃstīrṇām saṃstīrṇe saṃstīrṇāḥ
Instrumentalsaṃstīrṇayā saṃstīrṇābhyām saṃstīrṇābhiḥ
Dativesaṃstīrṇāyai saṃstīrṇābhyām saṃstīrṇābhyaḥ
Ablativesaṃstīrṇāyāḥ saṃstīrṇābhyām saṃstīrṇābhyaḥ
Genitivesaṃstīrṇāyāḥ saṃstīrṇayoḥ saṃstīrṇānām
Locativesaṃstīrṇāyām saṃstīrṇayoḥ saṃstīrṇāsu

Adverb -saṃstīrṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria