Declension table of saṃsthita

Deva

MasculineSingularDualPlural
Nominativesaṃsthitaḥ saṃsthitau saṃsthitāḥ
Vocativesaṃsthita saṃsthitau saṃsthitāḥ
Accusativesaṃsthitam saṃsthitau saṃsthitān
Instrumentalsaṃsthitena saṃsthitābhyām saṃsthitaiḥ saṃsthitebhiḥ
Dativesaṃsthitāya saṃsthitābhyām saṃsthitebhyaḥ
Ablativesaṃsthitāt saṃsthitābhyām saṃsthitebhyaḥ
Genitivesaṃsthitasya saṃsthitayoḥ saṃsthitānām
Locativesaṃsthite saṃsthitayoḥ saṃsthiteṣu

Compound saṃsthita -

Adverb -saṃsthitam -saṃsthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria