Declension table of saṃsthāpana

Deva

NeuterSingularDualPlural
Nominativesaṃsthāpanam saṃsthāpane saṃsthāpanāni
Vocativesaṃsthāpana saṃsthāpane saṃsthāpanāni
Accusativesaṃsthāpanam saṃsthāpane saṃsthāpanāni
Instrumentalsaṃsthāpanena saṃsthāpanābhyām saṃsthāpanaiḥ
Dativesaṃsthāpanāya saṃsthāpanābhyām saṃsthāpanebhyaḥ
Ablativesaṃsthāpanāt saṃsthāpanābhyām saṃsthāpanebhyaḥ
Genitivesaṃsthāpanasya saṃsthāpanayoḥ saṃsthāpanānām
Locativesaṃsthāpane saṃsthāpanayoḥ saṃsthāpaneṣu

Compound saṃsthāpana -

Adverb -saṃsthāpanam -saṃsthāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria