Declension table of saṃsthāpaka

Deva

NeuterSingularDualPlural
Nominativesaṃsthāpakam saṃsthāpake saṃsthāpakāni
Vocativesaṃsthāpaka saṃsthāpake saṃsthāpakāni
Accusativesaṃsthāpakam saṃsthāpake saṃsthāpakāni
Instrumentalsaṃsthāpakena saṃsthāpakābhyām saṃsthāpakaiḥ
Dativesaṃsthāpakāya saṃsthāpakābhyām saṃsthāpakebhyaḥ
Ablativesaṃsthāpakāt saṃsthāpakābhyām saṃsthāpakebhyaḥ
Genitivesaṃsthāpakasya saṃsthāpakayoḥ saṃsthāpakānām
Locativesaṃsthāpake saṃsthāpakayoḥ saṃsthāpakeṣu

Compound saṃsthāpaka -

Adverb -saṃsthāpakam -saṃsthāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria