Declension table of saṃsthānaka

Deva

MasculineSingularDualPlural
Nominativesaṃsthānakaḥ saṃsthānakau saṃsthānakāḥ
Vocativesaṃsthānaka saṃsthānakau saṃsthānakāḥ
Accusativesaṃsthānakam saṃsthānakau saṃsthānakān
Instrumentalsaṃsthānakena saṃsthānakābhyām saṃsthānakaiḥ saṃsthānakebhiḥ
Dativesaṃsthānakāya saṃsthānakābhyām saṃsthānakebhyaḥ
Ablativesaṃsthānakāt saṃsthānakābhyām saṃsthānakebhyaḥ
Genitivesaṃsthānakasya saṃsthānakayoḥ saṃsthānakānām
Locativesaṃsthānake saṃsthānakayoḥ saṃsthānakeṣu

Compound saṃsthānaka -

Adverb -saṃsthānakam -saṃsthānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria