Declension table of ?saṃsthā

Deva

FeminineSingularDualPlural
Nominativesaṃsthā saṃsthe saṃsthāḥ
Vocativesaṃsthe saṃsthe saṃsthāḥ
Accusativesaṃsthām saṃsthe saṃsthāḥ
Instrumentalsaṃsthayā saṃsthābhyām saṃsthābhiḥ
Dativesaṃsthāyai saṃsthābhyām saṃsthābhyaḥ
Ablativesaṃsthāyāḥ saṃsthābhyām saṃsthābhyaḥ
Genitivesaṃsthāyāḥ saṃsthayoḥ saṃsthānām
Locativesaṃsthāyām saṃsthayoḥ saṃsthāsu

Adverb -saṃstham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria