Declension table of saṃsthā_2

Deva

FeminineSingularDualPlural
Nominativesaṃsthā saṃsthe saṃsthāḥ
Vocativesaṃsthe saṃsthe saṃsthāḥ
Accusativesaṃsthām saṃsthe saṃsthāḥ
Instrumentalsaṃsthayā saṃsthābhyām saṃsthābhiḥ
Dativesaṃsthāyai saṃsthābhyām saṃsthābhyaḥ
Ablativesaṃsthāyāḥ saṃsthābhyām saṃsthābhyaḥ
Genitivesaṃsthāyāḥ saṃsthayoḥ saṃsthānām
Locativesaṃsthāyām saṃsthayoḥ saṃsthāsu

Adverb -saṃstham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria