Declension table of saṃstha

Deva

MasculineSingularDualPlural
Nominativesaṃsthaḥ saṃsthau saṃsthāḥ
Vocativesaṃstha saṃsthau saṃsthāḥ
Accusativesaṃstham saṃsthau saṃsthān
Instrumentalsaṃsthena saṃsthābhyām saṃsthaiḥ saṃsthebhiḥ
Dativesaṃsthāya saṃsthābhyām saṃsthebhyaḥ
Ablativesaṃsthāt saṃsthābhyām saṃsthebhyaḥ
Genitivesaṃsthasya saṃsthayoḥ saṃsthānām
Locativesaṃsthe saṃsthayoḥ saṃstheṣu

Compound saṃstha -

Adverb -saṃstham -saṃsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria