सुबन्तावली ?संस्तवस्थिर

Roma

पुमान्एकद्विबहु
प्रथमासंस्तवस्थिरः संस्तवस्थिरौ संस्तवस्थिराः
सम्बोधनम्संस्तवस्थिर संस्तवस्थिरौ संस्तवस्थिराः
द्वितीयासंस्तवस्थिरम् संस्तवस्थिरौ संस्तवस्थिरान्
तृतीयासंस्तवस्थिरेण संस्तवस्थिराभ्याम् संस्तवस्थिरैः संस्तवस्थिरेभिः
चतुर्थीसंस्तवस्थिराय संस्तवस्थिराभ्याम् संस्तवस्थिरेभ्यः
पञ्चमीसंस्तवस्थिरात् संस्तवस्थिराभ्याम् संस्तवस्थिरेभ्यः
षष्ठीसंस्तवस्थिरस्य संस्तवस्थिरयोः संस्तवस्थिराणाम्
सप्तमीसंस्तवस्थिरे संस्तवस्थिरयोः संस्तवस्थिरेषु

समास संस्तवस्थिर

अव्यय ॰संस्तवस्थिरम् ॰संस्तवस्थिरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria