Declension table of ?saṃstavana

Deva

NeuterSingularDualPlural
Nominativesaṃstavanam saṃstavane saṃstavanāni
Vocativesaṃstavana saṃstavane saṃstavanāni
Accusativesaṃstavanam saṃstavane saṃstavanāni
Instrumentalsaṃstavanena saṃstavanābhyām saṃstavanaiḥ
Dativesaṃstavanāya saṃstavanābhyām saṃstavanebhyaḥ
Ablativesaṃstavanāt saṃstavanābhyām saṃstavanebhyaḥ
Genitivesaṃstavanasya saṃstavanayoḥ saṃstavanānām
Locativesaṃstavane saṃstavanayoḥ saṃstavaneṣu

Compound saṃstavana -

Adverb -saṃstavanam -saṃstavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria