Declension table of saṃstavāna

Deva

MasculineSingularDualPlural
Nominativesaṃstavānaḥ saṃstavānau saṃstavānāḥ
Vocativesaṃstavāna saṃstavānau saṃstavānāḥ
Accusativesaṃstavānam saṃstavānau saṃstavānān
Instrumentalsaṃstavānena saṃstavānābhyām saṃstavānaiḥ saṃstavānebhiḥ
Dativesaṃstavānāya saṃstavānābhyām saṃstavānebhyaḥ
Ablativesaṃstavānāt saṃstavānābhyām saṃstavānebhyaḥ
Genitivesaṃstavānasya saṃstavānayoḥ saṃstavānānām
Locativesaṃstavāne saṃstavānayoḥ saṃstavāneṣu

Compound saṃstavāna -

Adverb -saṃstavānam -saṃstavānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria