Declension table of saṃstava

Deva

MasculineSingularDualPlural
Nominativesaṃstavaḥ saṃstavau saṃstavāḥ
Vocativesaṃstava saṃstavau saṃstavāḥ
Accusativesaṃstavam saṃstavau saṃstavān
Instrumentalsaṃstavena saṃstavābhyām saṃstavaiḥ saṃstavebhiḥ
Dativesaṃstavāya saṃstavābhyām saṃstavebhyaḥ
Ablativesaṃstavāt saṃstavābhyām saṃstavebhyaḥ
Genitivesaṃstavasya saṃstavayoḥ saṃstavānām
Locativesaṃstave saṃstavayoḥ saṃstaveṣu

Compound saṃstava -

Adverb -saṃstavam -saṃstavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria