Declension table of ?saṃstambhitā

Deva

FeminineSingularDualPlural
Nominativesaṃstambhitā saṃstambhite saṃstambhitāḥ
Vocativesaṃstambhite saṃstambhite saṃstambhitāḥ
Accusativesaṃstambhitām saṃstambhite saṃstambhitāḥ
Instrumentalsaṃstambhitayā saṃstambhitābhyām saṃstambhitābhiḥ
Dativesaṃstambhitāyai saṃstambhitābhyām saṃstambhitābhyaḥ
Ablativesaṃstambhitāyāḥ saṃstambhitābhyām saṃstambhitābhyaḥ
Genitivesaṃstambhitāyāḥ saṃstambhitayoḥ saṃstambhitānām
Locativesaṃstambhitāyām saṃstambhitayoḥ saṃstambhitāsu

Adverb -saṃstambhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria