Declension table of ?saṃstambhanīya

Deva

MasculineSingularDualPlural
Nominativesaṃstambhanīyaḥ saṃstambhanīyau saṃstambhanīyāḥ
Vocativesaṃstambhanīya saṃstambhanīyau saṃstambhanīyāḥ
Accusativesaṃstambhanīyam saṃstambhanīyau saṃstambhanīyān
Instrumentalsaṃstambhanīyena saṃstambhanīyābhyām saṃstambhanīyaiḥ saṃstambhanīyebhiḥ
Dativesaṃstambhanīyāya saṃstambhanīyābhyām saṃstambhanīyebhyaḥ
Ablativesaṃstambhanīyāt saṃstambhanīyābhyām saṃstambhanīyebhyaḥ
Genitivesaṃstambhanīyasya saṃstambhanīyayoḥ saṃstambhanīyānām
Locativesaṃstambhanīye saṃstambhanīyayoḥ saṃstambhanīyeṣu

Compound saṃstambhanīya -

Adverb -saṃstambhanīyam -saṃstambhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria