Declension table of ?saṃstambhana

Deva

NeuterSingularDualPlural
Nominativesaṃstambhanam saṃstambhane saṃstambhanāni
Vocativesaṃstambhana saṃstambhane saṃstambhanāni
Accusativesaṃstambhanam saṃstambhane saṃstambhanāni
Instrumentalsaṃstambhanena saṃstambhanābhyām saṃstambhanaiḥ
Dativesaṃstambhanāya saṃstambhanābhyām saṃstambhanebhyaḥ
Ablativesaṃstambhanāt saṃstambhanābhyām saṃstambhanebhyaḥ
Genitivesaṃstambhanasya saṃstambhanayoḥ saṃstambhanānām
Locativesaṃstambhane saṃstambhanayoḥ saṃstambhaneṣu

Compound saṃstambhana -

Adverb -saṃstambhanam -saṃstambhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria