Declension table of saṃstambha

Deva

MasculineSingularDualPlural
Nominativesaṃstambhaḥ saṃstambhau saṃstambhāḥ
Vocativesaṃstambha saṃstambhau saṃstambhāḥ
Accusativesaṃstambham saṃstambhau saṃstambhān
Instrumentalsaṃstambhena saṃstambhābhyām saṃstambhaiḥ saṃstambhebhiḥ
Dativesaṃstambhāya saṃstambhābhyām saṃstambhebhyaḥ
Ablativesaṃstambhāt saṃstambhābhyām saṃstambhebhyaḥ
Genitivesaṃstambhasya saṃstambhayoḥ saṃstambhānām
Locativesaṃstambhe saṃstambhayoḥ saṃstambheṣu

Compound saṃstambha -

Adverb -saṃstambham -saṃstambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria