Declension table of ?saṃstabdhā

Deva

FeminineSingularDualPlural
Nominativesaṃstabdhā saṃstabdhe saṃstabdhāḥ
Vocativesaṃstabdhe saṃstabdhe saṃstabdhāḥ
Accusativesaṃstabdhām saṃstabdhe saṃstabdhāḥ
Instrumentalsaṃstabdhayā saṃstabdhābhyām saṃstabdhābhiḥ
Dativesaṃstabdhāyai saṃstabdhābhyām saṃstabdhābhyaḥ
Ablativesaṃstabdhāyāḥ saṃstabdhābhyām saṃstabdhābhyaḥ
Genitivesaṃstabdhāyāḥ saṃstabdhayoḥ saṃstabdhānām
Locativesaṃstabdhāyām saṃstabdhayoḥ saṃstabdhāsu

Adverb -saṃstabdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria