Declension table of ?saṃstabdha

Deva

NeuterSingularDualPlural
Nominativesaṃstabdham saṃstabdhe saṃstabdhāni
Vocativesaṃstabdha saṃstabdhe saṃstabdhāni
Accusativesaṃstabdham saṃstabdhe saṃstabdhāni
Instrumentalsaṃstabdhena saṃstabdhābhyām saṃstabdhaiḥ
Dativesaṃstabdhāya saṃstabdhābhyām saṃstabdhebhyaḥ
Ablativesaṃstabdhāt saṃstabdhābhyām saṃstabdhebhyaḥ
Genitivesaṃstabdhasya saṃstabdhayoḥ saṃstabdhānām
Locativesaṃstabdhe saṃstabdhayoḥ saṃstabdheṣu

Compound saṃstabdha -

Adverb -saṃstabdham -saṃstabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria