Declension table of ?saṃstāva

Deva

MasculineSingularDualPlural
Nominativesaṃstāvaḥ saṃstāvau saṃstāvāḥ
Vocativesaṃstāva saṃstāvau saṃstāvāḥ
Accusativesaṃstāvam saṃstāvau saṃstāvān
Instrumentalsaṃstāvena saṃstāvābhyām saṃstāvaiḥ saṃstāvebhiḥ
Dativesaṃstāvāya saṃstāvābhyām saṃstāvebhyaḥ
Ablativesaṃstāvāt saṃstāvābhyām saṃstāvebhyaḥ
Genitivesaṃstāvasya saṃstāvayoḥ saṃstāvānām
Locativesaṃstāve saṃstāvayoḥ saṃstāveṣu

Compound saṃstāva -

Adverb -saṃstāvam -saṃstāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria