Declension table of ?saṃstṛta

Deva

NeuterSingularDualPlural
Nominativesaṃstṛtam saṃstṛte saṃstṛtāni
Vocativesaṃstṛta saṃstṛte saṃstṛtāni
Accusativesaṃstṛtam saṃstṛte saṃstṛtāni
Instrumentalsaṃstṛtena saṃstṛtābhyām saṃstṛtaiḥ
Dativesaṃstṛtāya saṃstṛtābhyām saṃstṛtebhyaḥ
Ablativesaṃstṛtāt saṃstṛtābhyām saṃstṛtebhyaḥ
Genitivesaṃstṛtasya saṃstṛtayoḥ saṃstṛtānām
Locativesaṃstṛte saṃstṛtayoḥ saṃstṛteṣu

Compound saṃstṛta -

Adverb -saṃstṛtam -saṃstṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria