Declension table of saṃsrāvā

Deva

FeminineSingularDualPlural
Nominativesaṃsrāvā saṃsrāve saṃsrāvāḥ
Vocativesaṃsrāve saṃsrāve saṃsrāvāḥ
Accusativesaṃsrāvām saṃsrāve saṃsrāvāḥ
Instrumentalsaṃsrāvayā saṃsrāvābhyām saṃsrāvābhiḥ
Dativesaṃsrāvāyai saṃsrāvābhyām saṃsrāvābhyaḥ
Ablativesaṃsrāvāyāḥ saṃsrāvābhyām saṃsrāvābhyaḥ
Genitivesaṃsrāvāyāḥ saṃsrāvayoḥ saṃsrāvāṇām
Locativesaṃsrāvāyām saṃsrāvayoḥ saṃsrāvāsu

Adverb -saṃsrāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria