Declension table of saṃsrāva

Deva

MasculineSingularDualPlural
Nominativesaṃsrāvaḥ saṃsrāvau saṃsrāvāḥ
Vocativesaṃsrāva saṃsrāvau saṃsrāvāḥ
Accusativesaṃsrāvam saṃsrāvau saṃsrāvān
Instrumentalsaṃsrāveṇa saṃsrāvābhyām saṃsrāvaiḥ saṃsrāvebhiḥ
Dativesaṃsrāvāya saṃsrāvābhyām saṃsrāvebhyaḥ
Ablativesaṃsrāvāt saṃsrāvābhyām saṃsrāvebhyaḥ
Genitivesaṃsrāvasya saṃsrāvayoḥ saṃsrāvāṇām
Locativesaṃsrāve saṃsrāvayoḥ saṃsrāveṣu

Compound saṃsrāva -

Adverb -saṃsrāvam -saṃsrāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria