Declension table of saṃspṛṣṭa

Deva

NeuterSingularDualPlural
Nominativesaṃspṛṣṭam saṃspṛṣṭe saṃspṛṣṭāni
Vocativesaṃspṛṣṭa saṃspṛṣṭe saṃspṛṣṭāni
Accusativesaṃspṛṣṭam saṃspṛṣṭe saṃspṛṣṭāni
Instrumentalsaṃspṛṣṭena saṃspṛṣṭābhyām saṃspṛṣṭaiḥ
Dativesaṃspṛṣṭāya saṃspṛṣṭābhyām saṃspṛṣṭebhyaḥ
Ablativesaṃspṛṣṭāt saṃspṛṣṭābhyām saṃspṛṣṭebhyaḥ
Genitivesaṃspṛṣṭasya saṃspṛṣṭayoḥ saṃspṛṣṭānām
Locativesaṃspṛṣṭe saṃspṛṣṭayoḥ saṃspṛṣṭeṣu

Compound saṃspṛṣṭa -

Adverb -saṃspṛṣṭam -saṃspṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria