Declension table of ?saṃskartavyā

Deva

FeminineSingularDualPlural
Nominativesaṃskartavyā saṃskartavye saṃskartavyāḥ
Vocativesaṃskartavye saṃskartavye saṃskartavyāḥ
Accusativesaṃskartavyām saṃskartavye saṃskartavyāḥ
Instrumentalsaṃskartavyayā saṃskartavyābhyām saṃskartavyābhiḥ
Dativesaṃskartavyāyai saṃskartavyābhyām saṃskartavyābhyaḥ
Ablativesaṃskartavyāyāḥ saṃskartavyābhyām saṃskartavyābhyaḥ
Genitivesaṃskartavyāyāḥ saṃskartavyayoḥ saṃskartavyānām
Locativesaṃskartavyāyām saṃskartavyayoḥ saṃskartavyāsu

Adverb -saṃskartavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria