Declension table of ?saṃskartavya

Deva

NeuterSingularDualPlural
Nominativesaṃskartavyam saṃskartavye saṃskartavyāni
Vocativesaṃskartavya saṃskartavye saṃskartavyāni
Accusativesaṃskartavyam saṃskartavye saṃskartavyāni
Instrumentalsaṃskartavyena saṃskartavyābhyām saṃskartavyaiḥ
Dativesaṃskartavyāya saṃskartavyābhyām saṃskartavyebhyaḥ
Ablativesaṃskartavyāt saṃskartavyābhyām saṃskartavyebhyaḥ
Genitivesaṃskartavyasya saṃskartavyayoḥ saṃskartavyānām
Locativesaṃskartavye saṃskartavyayoḥ saṃskartavyeṣu

Compound saṃskartavya -

Adverb -saṃskartavyam -saṃskartavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria