Declension table of saṃskartṛ

Deva

MasculineSingularDualPlural
Nominativesaṃskartā saṃskartārau saṃskartāraḥ
Vocativesaṃskartaḥ saṃskartārau saṃskartāraḥ
Accusativesaṃskartāram saṃskartārau saṃskartṝn
Instrumentalsaṃskartrā saṃskartṛbhyām saṃskartṛbhiḥ
Dativesaṃskartre saṃskartṛbhyām saṃskartṛbhyaḥ
Ablativesaṃskartuḥ saṃskartṛbhyām saṃskartṛbhyaḥ
Genitivesaṃskartuḥ saṃskartroḥ saṃskartṝṇām
Locativesaṃskartari saṃskartroḥ saṃskartṛṣu

Compound saṃskartṛ -

Adverb -saṃskartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria