Declension table of ?saṃskārya

Deva

NeuterSingularDualPlural
Nominativesaṃskāryam saṃskārye saṃskāryāṇi
Vocativesaṃskārya saṃskārye saṃskāryāṇi
Accusativesaṃskāryam saṃskārye saṃskāryāṇi
Instrumentalsaṃskāryeṇa saṃskāryābhyām saṃskāryaiḥ
Dativesaṃskāryāya saṃskāryābhyām saṃskāryebhyaḥ
Ablativesaṃskāryāt saṃskāryābhyām saṃskāryebhyaḥ
Genitivesaṃskāryasya saṃskāryayoḥ saṃskāryāṇām
Locativesaṃskārye saṃskāryayoḥ saṃskāryeṣu

Compound saṃskārya -

Adverb -saṃskāryam -saṃskāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria