Declension table of ?saṃskāraviśiṣṭā

Deva

FeminineSingularDualPlural
Nominativesaṃskāraviśiṣṭā saṃskāraviśiṣṭe saṃskāraviśiṣṭāḥ
Vocativesaṃskāraviśiṣṭe saṃskāraviśiṣṭe saṃskāraviśiṣṭāḥ
Accusativesaṃskāraviśiṣṭām saṃskāraviśiṣṭe saṃskāraviśiṣṭāḥ
Instrumentalsaṃskāraviśiṣṭayā saṃskāraviśiṣṭābhyām saṃskāraviśiṣṭābhiḥ
Dativesaṃskāraviśiṣṭāyai saṃskāraviśiṣṭābhyām saṃskāraviśiṣṭābhyaḥ
Ablativesaṃskāraviśiṣṭāyāḥ saṃskāraviśiṣṭābhyām saṃskāraviśiṣṭābhyaḥ
Genitivesaṃskāraviśiṣṭāyāḥ saṃskāraviśiṣṭayoḥ saṃskāraviśiṣṭānām
Locativesaṃskāraviśiṣṭāyām saṃskāraviśiṣṭayoḥ saṃskāraviśiṣṭāsu

Adverb -saṃskāraviśiṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria