Declension table of saṃskāravidhi

Deva

MasculineSingularDualPlural
Nominativesaṃskāravidhiḥ saṃskāravidhī saṃskāravidhayaḥ
Vocativesaṃskāravidhe saṃskāravidhī saṃskāravidhayaḥ
Accusativesaṃskāravidhim saṃskāravidhī saṃskāravidhīn
Instrumentalsaṃskāravidhinā saṃskāravidhibhyām saṃskāravidhibhiḥ
Dativesaṃskāravidhaye saṃskāravidhibhyām saṃskāravidhibhyaḥ
Ablativesaṃskāravidheḥ saṃskāravidhibhyām saṃskāravidhibhyaḥ
Genitivesaṃskāravidheḥ saṃskāravidhyoḥ saṃskāravidhīnām
Locativesaṃskāravidhau saṃskāravidhyoḥ saṃskāravidhiṣu

Compound saṃskāravidhi -

Adverb -saṃskāravidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria