Declension table of ?saṃskāravat

Deva

MasculineSingularDualPlural
Nominativesaṃskāravān saṃskāravantau saṃskāravantaḥ
Vocativesaṃskāravan saṃskāravantau saṃskāravantaḥ
Accusativesaṃskāravantam saṃskāravantau saṃskāravataḥ
Instrumentalsaṃskāravatā saṃskāravadbhyām saṃskāravadbhiḥ
Dativesaṃskāravate saṃskāravadbhyām saṃskāravadbhyaḥ
Ablativesaṃskāravataḥ saṃskāravadbhyām saṃskāravadbhyaḥ
Genitivesaṃskāravataḥ saṃskāravatoḥ saṃskāravatām
Locativesaṃskāravati saṃskāravatoḥ saṃskāravatsu

Compound saṃskāravat -

Adverb -saṃskāravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria