Declension table of ?saṃskārasāgara

Deva

MasculineSingularDualPlural
Nominativesaṃskārasāgaraḥ saṃskārasāgarau saṃskārasāgarāḥ
Vocativesaṃskārasāgara saṃskārasāgarau saṃskārasāgarāḥ
Accusativesaṃskārasāgaram saṃskārasāgarau saṃskārasāgarān
Instrumentalsaṃskārasāgareṇa saṃskārasāgarābhyām saṃskārasāgaraiḥ saṃskārasāgarebhiḥ
Dativesaṃskārasāgarāya saṃskārasāgarābhyām saṃskārasāgarebhyaḥ
Ablativesaṃskārasāgarāt saṃskārasāgarābhyām saṃskārasāgarebhyaḥ
Genitivesaṃskārasāgarasya saṃskārasāgarayoḥ saṃskārasāgarāṇām
Locativesaṃskārasāgare saṃskārasāgarayoḥ saṃskārasāgareṣu

Compound saṃskārasāgara -

Adverb -saṃskārasāgaram -saṃskārasāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria