Declension table of ?saṃskāraratna

Deva

NeuterSingularDualPlural
Nominativesaṃskāraratnam saṃskāraratne saṃskāraratnāni
Vocativesaṃskāraratna saṃskāraratne saṃskāraratnāni
Accusativesaṃskāraratnam saṃskāraratne saṃskāraratnāni
Instrumentalsaṃskāraratnena saṃskāraratnābhyām saṃskāraratnaiḥ
Dativesaṃskāraratnāya saṃskāraratnābhyām saṃskāraratnebhyaḥ
Ablativesaṃskāraratnāt saṃskāraratnābhyām saṃskāraratnebhyaḥ
Genitivesaṃskāraratnasya saṃskāraratnayoḥ saṃskāraratnānām
Locativesaṃskāraratne saṃskāraratnayoḥ saṃskāraratneṣu

Compound saṃskāraratna -

Adverb -saṃskāraratnam -saṃskāraratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria