Declension table of saṃskāraprayogaratna

Deva

NeuterSingularDualPlural
Nominativesaṃskāraprayogaratnam saṃskāraprayogaratne saṃskāraprayogaratnāni
Vocativesaṃskāraprayogaratna saṃskāraprayogaratne saṃskāraprayogaratnāni
Accusativesaṃskāraprayogaratnam saṃskāraprayogaratne saṃskāraprayogaratnāni
Instrumentalsaṃskāraprayogaratnena saṃskāraprayogaratnābhyām saṃskāraprayogaratnaiḥ
Dativesaṃskāraprayogaratnāya saṃskāraprayogaratnābhyām saṃskāraprayogaratnebhyaḥ
Ablativesaṃskāraprayogaratnāt saṃskāraprayogaratnābhyām saṃskāraprayogaratnebhyaḥ
Genitivesaṃskāraprayogaratnasya saṃskāraprayogaratnayoḥ saṃskāraprayogaratnānām
Locativesaṃskāraprayogaratne saṃskāraprayogaratnayoḥ saṃskāraprayogaratneṣu

Compound saṃskāraprayogaratna -

Adverb -saṃskāraprayogaratnam -saṃskāraprayogaratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria