Declension table of ?saṃskārapariśiṣṭa

Deva

NeuterSingularDualPlural
Nominativesaṃskārapariśiṣṭam saṃskārapariśiṣṭe saṃskārapariśiṣṭāni
Vocativesaṃskārapariśiṣṭa saṃskārapariśiṣṭe saṃskārapariśiṣṭāni
Accusativesaṃskārapariśiṣṭam saṃskārapariśiṣṭe saṃskārapariśiṣṭāni
Instrumentalsaṃskārapariśiṣṭena saṃskārapariśiṣṭābhyām saṃskārapariśiṣṭaiḥ
Dativesaṃskārapariśiṣṭāya saṃskārapariśiṣṭābhyām saṃskārapariśiṣṭebhyaḥ
Ablativesaṃskārapariśiṣṭāt saṃskārapariśiṣṭābhyām saṃskārapariśiṣṭebhyaḥ
Genitivesaṃskārapariśiṣṭasya saṃskārapariśiṣṭayoḥ saṃskārapariśiṣṭānām
Locativesaṃskārapariśiṣṭe saṃskārapariśiṣṭayoḥ saṃskārapariśiṣṭeṣu

Compound saṃskārapariśiṣṭa -

Adverb -saṃskārapariśiṣṭam -saṃskārapariśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria