Declension table of ?saṃskārapaddhati

Deva

FeminineSingularDualPlural
Nominativesaṃskārapaddhatiḥ saṃskārapaddhatī saṃskārapaddhatayaḥ
Vocativesaṃskārapaddhate saṃskārapaddhatī saṃskārapaddhatayaḥ
Accusativesaṃskārapaddhatim saṃskārapaddhatī saṃskārapaddhatīḥ
Instrumentalsaṃskārapaddhatyā saṃskārapaddhatibhyām saṃskārapaddhatibhiḥ
Dativesaṃskārapaddhatyai saṃskārapaddhataye saṃskārapaddhatibhyām saṃskārapaddhatibhyaḥ
Ablativesaṃskārapaddhatyāḥ saṃskārapaddhateḥ saṃskārapaddhatibhyām saṃskārapaddhatibhyaḥ
Genitivesaṃskārapaddhatyāḥ saṃskārapaddhateḥ saṃskārapaddhatyoḥ saṃskārapaddhatīnām
Locativesaṃskārapaddhatyām saṃskārapaddhatau saṃskārapaddhatyoḥ saṃskārapaddhatiṣu

Compound saṃskārapaddhati -

Adverb -saṃskārapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria