Declension table of ?saṃskārahīna

Deva

MasculineSingularDualPlural
Nominativesaṃskārahīnaḥ saṃskārahīnau saṃskārahīnāḥ
Vocativesaṃskārahīna saṃskārahīnau saṃskārahīnāḥ
Accusativesaṃskārahīnam saṃskārahīnau saṃskārahīnān
Instrumentalsaṃskārahīnena saṃskārahīnābhyām saṃskārahīnaiḥ saṃskārahīnebhiḥ
Dativesaṃskārahīnāya saṃskārahīnābhyām saṃskārahīnebhyaḥ
Ablativesaṃskārahīnāt saṃskārahīnābhyām saṃskārahīnebhyaḥ
Genitivesaṃskārahīnasya saṃskārahīnayoḥ saṃskārahīnānām
Locativesaṃskārahīne saṃskārahīnayoḥ saṃskārahīneṣu

Compound saṃskārahīna -

Adverb -saṃskārahīnam -saṃskārahīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria