Declension table of ?saṃskāragaṇapati

Deva

MasculineSingularDualPlural
Nominativesaṃskāragaṇapatiḥ saṃskāragaṇapatī saṃskāragaṇapatayaḥ
Vocativesaṃskāragaṇapate saṃskāragaṇapatī saṃskāragaṇapatayaḥ
Accusativesaṃskāragaṇapatim saṃskāragaṇapatī saṃskāragaṇapatīn
Instrumentalsaṃskāragaṇapatinā saṃskāragaṇapatibhyām saṃskāragaṇapatibhiḥ
Dativesaṃskāragaṇapataye saṃskāragaṇapatibhyām saṃskāragaṇapatibhyaḥ
Ablativesaṃskāragaṇapateḥ saṃskāragaṇapatibhyām saṃskāragaṇapatibhyaḥ
Genitivesaṃskāragaṇapateḥ saṃskāragaṇapatyoḥ saṃskāragaṇapatīnām
Locativesaṃskāragaṇapatau saṃskāragaṇapatyoḥ saṃskāragaṇapatiṣu

Compound saṃskāragaṇapati -

Adverb -saṃskāragaṇapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria