Declension table of ?saṃskārabhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativesaṃskārabhūṣaṇam saṃskārabhūṣaṇe saṃskārabhūṣaṇāni
Vocativesaṃskārabhūṣaṇa saṃskārabhūṣaṇe saṃskārabhūṣaṇāni
Accusativesaṃskārabhūṣaṇam saṃskārabhūṣaṇe saṃskārabhūṣaṇāni
Instrumentalsaṃskārabhūṣaṇena saṃskārabhūṣaṇābhyām saṃskārabhūṣaṇaiḥ
Dativesaṃskārabhūṣaṇāya saṃskārabhūṣaṇābhyām saṃskārabhūṣaṇebhyaḥ
Ablativesaṃskārabhūṣaṇāt saṃskārabhūṣaṇābhyām saṃskārabhūṣaṇebhyaḥ
Genitivesaṃskārabhūṣaṇasya saṃskārabhūṣaṇayoḥ saṃskārabhūṣaṇānām
Locativesaṃskārabhūṣaṇe saṃskārabhūṣaṇayoḥ saṃskārabhūṣaṇeṣu

Compound saṃskārabhūṣaṇa -

Adverb -saṃskārabhūṣaṇam -saṃskārabhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria