Declension table of ?saṃskārabhāskara

Deva

MasculineSingularDualPlural
Nominativesaṃskārabhāskaraḥ saṃskārabhāskarau saṃskārabhāskarāḥ
Vocativesaṃskārabhāskara saṃskārabhāskarau saṃskārabhāskarāḥ
Accusativesaṃskārabhāskaram saṃskārabhāskarau saṃskārabhāskarān
Instrumentalsaṃskārabhāskareṇa saṃskārabhāskarābhyām saṃskārabhāskaraiḥ saṃskārabhāskarebhiḥ
Dativesaṃskārabhāskarāya saṃskārabhāskarābhyām saṃskārabhāskarebhyaḥ
Ablativesaṃskārabhāskarāt saṃskārabhāskarābhyām saṃskārabhāskarebhyaḥ
Genitivesaṃskārabhāskarasya saṃskārabhāskarayoḥ saṃskārabhāskarāṇām
Locativesaṃskārabhāskare saṃskārabhāskarayoḥ saṃskārabhāskareṣu

Compound saṃskārabhāskara -

Adverb -saṃskārabhāskaram -saṃskārabhāskarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria