Declension table of ?saṃskārādhikārin

Deva

NeuterSingularDualPlural
Nominativesaṃskārādhikāri saṃskārādhikāriṇī saṃskārādhikārīṇi
Vocativesaṃskārādhikārin saṃskārādhikāri saṃskārādhikāriṇī saṃskārādhikārīṇi
Accusativesaṃskārādhikāri saṃskārādhikāriṇī saṃskārādhikārīṇi
Instrumentalsaṃskārādhikāriṇā saṃskārādhikāribhyām saṃskārādhikāribhiḥ
Dativesaṃskārādhikāriṇe saṃskārādhikāribhyām saṃskārādhikāribhyaḥ
Ablativesaṃskārādhikāriṇaḥ saṃskārādhikāribhyām saṃskārādhikāribhyaḥ
Genitivesaṃskārādhikāriṇaḥ saṃskārādhikāriṇoḥ saṃskārādhikāriṇām
Locativesaṃskārādhikāriṇi saṃskārādhikāriṇoḥ saṃskārādhikāriṣu

Compound saṃskārādhikāri -

Adverb -saṃskārādhikāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria