Declension table of saṃskṛtoccaraṇa

Deva

NeuterSingularDualPlural
Nominativesaṃskṛtoccaraṇam saṃskṛtoccaraṇe saṃskṛtoccaraṇāni
Vocativesaṃskṛtoccaraṇa saṃskṛtoccaraṇe saṃskṛtoccaraṇāni
Accusativesaṃskṛtoccaraṇam saṃskṛtoccaraṇe saṃskṛtoccaraṇāni
Instrumentalsaṃskṛtoccaraṇena saṃskṛtoccaraṇābhyām saṃskṛtoccaraṇaiḥ
Dativesaṃskṛtoccaraṇāya saṃskṛtoccaraṇābhyām saṃskṛtoccaraṇebhyaḥ
Ablativesaṃskṛtoccaraṇāt saṃskṛtoccaraṇābhyām saṃskṛtoccaraṇebhyaḥ
Genitivesaṃskṛtoccaraṇasya saṃskṛtoccaraṇayoḥ saṃskṛtoccaraṇānām
Locativesaṃskṛtoccaraṇe saṃskṛtoccaraṇayoḥ saṃskṛtoccaraṇeṣu

Compound saṃskṛtoccaraṇa -

Adverb -saṃskṛtoccaraṇam -saṃskṛtoccaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria