Declension table of saṃskṛti

Deva

MasculineSingularDualPlural
Nominativesaṃskṛtiḥ saṃskṛtī saṃskṛtayaḥ
Vocativesaṃskṛte saṃskṛtī saṃskṛtayaḥ
Accusativesaṃskṛtim saṃskṛtī saṃskṛtīn
Instrumentalsaṃskṛtinā saṃskṛtibhyām saṃskṛtibhiḥ
Dativesaṃskṛtaye saṃskṛtibhyām saṃskṛtibhyaḥ
Ablativesaṃskṛteḥ saṃskṛtibhyām saṃskṛtibhyaḥ
Genitivesaṃskṛteḥ saṃskṛtyoḥ saṃskṛtīnām
Locativesaṃskṛtau saṃskṛtyoḥ saṃskṛtiṣu

Compound saṃskṛti -

Adverb -saṃskṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria